No edit permissions for Español

Texto 68

bhaṭṭera vismaya haila, prabhura harṣa mana
bhaṭṭere kahilā prabhu tāṅra vivaraṇa


bhaṭṭera—de Vallabha Bhaṭṭācārya; vismaya haila—había sorpresa; prabhura—de Śrī Caitanya Mahāprabhu; harṣa—muy feliz; mana—la mente; bhaṭṭere kahilā—dijo a Vallabha Bhaṭṭācārya; prabhu—Śrī Caitanya Mahāprabhu; tāṅra vivaraṇa—descripción de Rūpa Gosvāmī.


Esto causó gran sorpresa a Vallabha Bhaṭṭācārya. Śrī Caitanya Mahāprabhu, sin embargo, estaba muy complacido, de modo que le habló de Rūpa Gosvāmī diciendo lo siguiente.

« Previous Next »