No edit permissions for English

Text 327

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye

brahma-sāvarṇye — in the Brahma-sāvarṇya-manvantara; viṣvaksena — the avatāra named Viṣvaksena; dharmasetu — the avatāra named Dharmasetu; dharma-sāvarṇye — in the Dharma-sāvarṇya-manvantara; rudra-sāvarṇye — in the Rudra-sāvarṇya-manvantara; sudhāmā — the avatāra named Sudhāmā; yogeśvara — the avatāra named Yogeśvara; deva-sāvarṇye — in the Deva-sāvarṇya-manvantara.

“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.

« Previous Next »