No edit permissions for Español

Text 327

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye

brahma-sāvarṇye—durante el Brahma-sāvarṇya-manvantara; viṣvaksena—el avatāra llamado Viṣvaksena; dharmasetu—el avatāra llamado Dharmasetu; dharma-sāvarṇye—durante el Dharma-sāvarṇya-manvantara; rudra-sāvarṇye—durante el Rudra-sāvarṇya-manvantara; sudhāmā—el avatāra llamado Sudhāmā; yogeśvara—el avatāra llamado Yogeśvara; deva-sāvarṇye—durante el Deva-sāvarṇya-manvantara.

«Durante el Brahma-sāvarṇya-manvantara, el avatāra se llama Viṣvaksena, y, durante el Dharma-sāvarṇya se llama Dharmasetu. Durante el Rudra-sāvarṇya se llama Sudhāmā, y, durante el Deva-sāvarṇya, Yogeśvara.

« Previous Next »