No edit permissions for English

Text 166

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra

sannyāsī — the Māyāvādī sannyāsīs; paṇḍita — the learned scholars; kare — do; bhāgavata vicāra — discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura — the city known as Vārāṇasī; prabhu — Lord Śrī Caitanya Mahāprabhu; karilā nistāra — delivered.

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.

« Previous Next »