No edit permissions for Español

Text 166

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra


sannyāsī—los sannyāsīs māyāvādīspaṇḍita—los sabios eruditos; kare—hacen; bhāgavata vicāra—comentario del Śrīmad-Bhāgavatamvārāṇasī-pura—la ciudad llamada Vārāṇasī; prabhu—el Señor Śrī Caitanya Mahāprabhu; karilā nistāra—liberó.


Después de esto, todos los sannyāsīs māyāvādīs y sabios eruditos de Vārāṇasī se dedicaron a hablar el Śrīmad-Bhāgavatam. De ese modo, Śrī Caitanya Mahāprabhu les liberó.

« Previous Next »