No edit permissions for English

Text 4

‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī

paramānanda kīrtanīyā — Paramānanda Kīrtanīyā; śekharera saṅgī — a friend of Candraśekhara’s; prabhure — unto Śrī Caitanya Mahāprabhu; kīrtana śunāya — sings and chants; ati baḍa raṅgī — very humorous.

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara’s, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.

« Previous Next »