No edit permissions for Español

Text 4

‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī


paramānanda kīrtanīyā—Paramānanda Kīrtanīyā; śekharera saṅgī—un amigo de Candraśekhara; prabhure—a Śrī Caitanya Mahāprabhu; kīrtana śunāya—canta y recita; ati baḍa raṅgī—con mucho humor.


Durante todo el tiempo que Śrī Caitanya Mahāprabhu pasó en Vārāṇasī, Paramānanda Kīrtanīyā, un amigo de Candraśekhara, cantó para Él, con mucho humor, el mahā-mantra Hare Kṛṣṇa y otras canciones.

« Previous Next »