No edit permissions for English

Text 7

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana

yāhāṅ tāhāṅ — anywhere and everywhere; prabhura nindā — criticism of Śrī Caitanya Mahāprabhu; kare — do; sannyāsīra gaṇa — the Māyāvādī sannyāsīs; śuni’ — hearing; duḥkhe — in great unhappiness; mahārāṣṭrīya vipra — the brāhmaṇa of Maharashtra province; karaye cintana — was contemplating.

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.

« Previous Next »