No edit permissions for Español

Text 7

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana


yāhāṅ tāhāṅ—por todas partes; prabhura nindā—críticas contra Śrī Caitanya Mahāprabhu; kare—hacen; sannyāsīra gaṇa—los sannyāsīsmāyāvādīsśuni’—al escuchar; duḥkhe—sintiéndose muy desdichado; mahārāṣṭrīya vipra—el brāhmaṇa de la provincia de Maharashtra; karaye cintana—estaba reflexionando..


Cuando los sannyāsīs māyāvādīs estaban criticando a Śrī Caitanya Mahāprabhu por todo Vārāṇasī, el brāhmaṇa de Maharashtra se sintió muy desdichado de escuchar aquella blasfemia y se puso a reflexionar.

« Previous Next »