No edit permissions for English

Text 209

dekhi’ gopīnāthācārya haraṣita-mana
bhaṭṭācāryera nṛtya dekhi’ hāse prabhura gaṇa

dekhi’ — seeing this; gopīnātha-ācārya — Gopīnātha Ācārya; haraṣita-mana — a pleased mind; bhaṭṭācāyera — of Sārvabhauma Bhaṭṭācārya; nṛtya — dancing; dekhi’ — seeing; hāse — laughs; prabhura gaṇa — the associates of Lord Caitanya Mahāprabhu.

While Sārvabhauma Bhaṭṭācārya was in this ecstasy, Gopīnātha Ācārya was very pleased. The associates of Śrī Caitanya Mahāprabhu all laughed to see the Bhaṭṭācārya dance so.

« Previous Next »