No edit permissions for Español

Text 209

dekhi’ gopīnāthācārya haraṣita-mana
bhaṭṭācāryera nṛtya dekhi’ hāse prabhura gaṇa

dekhi’—al ver esto; gopīnātha-ācārya—Gopīnātha Ācārya; haraṣita-mana—con la mente complacida; bhaṭṭācāryera—de Sārvabhauma Bhaṭṭācārya; nṛtya—danza; dekhi’—al ver; hāse—ríen; prabhura gaṇa—los devotos del Señor Caitanya Mahāprabhu.

Mientras Sārvabhauma Bhaṭṭācārya experimentaba ese éxtasis, Gopīnātha Ācārya se sentía muy complacido. Todos los devotos de Śrī Caitanya Mahāprabhu reían al ver la danza del Bhaṭṭācārya.

« Previous Next »