No edit permissions for English

Text 280

bhaṭṭācāryera vaiṣṇavatā dekhi’ sarva-jana
prabhuke jānila — ‘sākṣāt vrajendra-nandana’

bhaṭṭācāryera — of Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā — clear understanding of Vaiṣṇava philosophy; dekhi’ — seeing; sarva-jana — all persons; prabhuke — Lord Śrī Caitanya Mahāprabhu; jānila — knew; sākṣāt — directly; vrajendra-nandana — Kṛṣṇa, the son of Mahārāja Nanda.

Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja.

« Previous Next »