No edit permissions for Čeština

Text 280

bhaṭṭācāryera vaiṣṇavatā dekhi’ sarva-jana
prabhuke jānila — ‘sākṣāt vrajendra-nandana’

bhaṭṭācāryera – Sārvabhaumy Bhaṭṭācāryi; vaiṣṇavatā – jasné pochopení vaiṣṇavské filosofie; dekhi' – když vidĕli; sarva-jana – všichni lidé; prabhuke – Śrī Caitanya Mahāprabhu; jānila – vĕdĕl; sākṣāt – přímo; vrajendra-nandana – Kṛṣṇa, syn Mahārāje Nandy.

Poté, co všichni uvidĕli transcendentální vaiṣṇavismus Sārvabhaumy Bhaṭṭācāryi, bylo jim jasné, že Pán Caitanya není nikdo jiný než Kṛṣṇa, syn Nandy Mahārāje.

« Previous Next »