No edit permissions for English

Text 354

prabhu tāṅre pāṭhāila bhojana karite
sei rātri tāṅra ghare rahilā tāṅra prīte

prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; pāṭhāila — sent; bhojana karite — to take lunch; sei rātri — that night; tāṅra ghare — at his home; rahilā — remained; tāṅra prīte — just to satisfy him.

Śrī Caitanya Mahāprabhu then sent Sārvabhauma Bhaṭṭācārya to take his lunch, and the Lord remained that night in his home just to please him.

« Previous Next »