No edit permissions for Español

Text 354

prabhu tāṅre pāṭhāila bhojana karite
sei rātri tāṅra ghare rahilā tāṅra prīte

prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; pāṭhāila—envió; bhojana karite—a almorzar; sei rātri—esa noche; tāṅra ghare—en su casa; rahilā—Se quedó; tāṅra prīte—sólo por satisfacerle.

Śrī Caitanya Mahāprabhu dijo entonces a Sārvabhauma Bhaṭṭācārya que fuese a almorzar. Para complacerle, esa noche el Señor Se quedó en su casa.

« Previous Next »