No edit permissions for English

Text 21

namas te vāsudevāya
namaḥ saṅkarṣaṇāya ca
pradyumnāyaniruddhāya
sātvatāṁ pataye namaḥ

namaḥ — obeisances; te — unto You; vāsudevāya — Lord Śrī Vāsudeva; namaḥ — obeisances; saṅkarṣaṇāya — to Lord Saṅkarṣaṇa; ca — and; pradyumnāya — to Lord Pradyumna; aniruddhāya — and to Lord Aniruddha; sātvatām — of the Yādavas; pataye — to the chief; namaḥ — obeisances.

Obeisances to You, Lord of the Sātvatas, and to Your forms of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.

« Previous Next »