No edit permissions for English

Text 35

satrājitaṁ śapantas te
duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ
durgāṁ kṛṣṇopalabdhaye

satrājitam — Satrājit; śapantaḥ — cursing; te — they; duḥkhitāḥ — sorrowful; dvārakā-okasaḥ — the residents of Dvārakā; upatasthuḥ — worshiped; candrabhāgām — Candrabhāgā; durgām — Durgā; kṛṣṇa-upalabdhaye — in order to obtain Kṛṣṇa.

Cursing Satrājit, the sorrowful residents of Dvārakā approached the Durgā deity named Candrabhāgā and prayed to her for Kṛṣṇa’s return.

« Previous Next »