No edit permissions for English

Text 56

śrutakīrteḥ sutāṁ bhadrāṁ
upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ
kṛṣṇaḥ santardanādibhiḥ

śrutakīrteḥ — of Śrutakīrti; sutām — the daughter; bhadrām — named Bhadrā; upayeme — married; pitṛ-svasuḥ — of His father’s sister; kaikeyīm — the princess of Kaikeya; bhrātṛbhiḥ — by her brothers; dattām — given; kṛṣṇaḥ — Lord Kṛṣṇa; santardana-ādibhiḥ — headed by Santardana.

Bhadrā was a princess of the Kaikeya kingdom and the daughter of Lord Kṛṣṇa’s paternal aunt Śrutakīrti. The Lord married Bhadrā when her brothers, headed by Santardana, offered her to Him.

« Previous Next »