No edit permissions for English

Text 14

śrutaḥ kavir vṛṣo vīraḥ
subāhur bhadra ekalaḥ
śāntir darśaḥ pūrṇamāsaḥ
kālindyāḥ somako ’varaḥ

śrutaḥ kaviḥ vṛṣaḥ vīraḥ — Śruta, Kavi, Vṛṣa and Vīra; subāhuḥ — Subāhu; bhadraḥ — Bhadra; ekalaḥ — one of them; śāntiḥ darśaḥ pūrṇamāsaḥ — Śānti, Darśa and Pūrṇamāsa; kālindyāḥ — of Kālindī; somakaḥ — Somaka; avaraḥ — the youngest.

Śruta, Kavi, Vṛṣa, Vīra, Subāhu, Bhadra, Śānti, Darśa and Pūrṇamāsa were sons of Kālindī. Her youngest son was Somaka.

« Previous Next »