No edit permissions for English

Text 34

ṛṣir uvāca
evaṁ sañcoditau mātrā
rāmaḥ kṛṣṇaś ca bhārata
sutalaṁ saṁviviśatur
yoga-māyām upāśritau

ṛṣiḥ uvāca — the sage (Śrī Śukadeva) said; evam — thus; sañcoditau — urged; mātrā — by Their mother; rāmaḥ — Balarāma; kṛṣṇaḥ — Kṛṣṇa; ca — and; bhārata — O descendant of Bhārata (Parīkṣit); sutalam — the subterranean planet of Sutala, ruled by Bali Mahārāja; saṁviviśatuḥ — They entered; yoga-māyāyam — Their mystic pastime potency; upāśritau — utilizing.

The sage Śukadeva said: Thus entreated by Their mother, O Bhārata, Balarāma and Kṛṣṇa employed Their mystic Yoga-māyā potency and entered the region of Sutala.

« Previous Next »