No edit permissions for English

Text 18

nārado vāmadevo ’triḥ
kṛṣṇo rāmo ’sito ’ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ

nāradaḥ vāmadevaḥ atriḥ — the sages Nārada, Vāmadeva and Atri; kṛṣṇaḥ — Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ — Lord Paraśurāma; asitaḥ aruṇiḥ — Asita and Aruṇi; aham — I (Śukadeva); bṛhaspatiḥ kaṇvaḥ — Bṛhaspati and Kaṇva; maitreyaḥ — Maitreya; cyavana — Cyavana; ādayaḥ — and others.

Among these sages were Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, myself, Bṛhaspati, Kaṇva, Maitreya and Cyavana.

« Previous Next »