No edit permissions for Español

Text 78

yaiche baladeva, paravyome nārāyaṇa
yaiche vāsudeva pradyumnādi saṅkarṣaṇa

yaiche—así como; baladeva—Baladeva; para-vyome—en el cielo espiritual; nārāyaṇa—el Señor Nārāyaṇa; yaiche—así como; vāsudeva—Vāsudeva; pradyumna-ādi—Pradyumna, etc.; saṅkarṣaṇa—Saṅkaṛsaṇa.

Son ejemplos de esas vilāsa-vigrahas: Baladeva, Nārāyaṇa en Vaikuṇṭha-dhāma, y el catur-vyūha (Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha).

« Previous Next »