No edit permissions for Español

Text 44

nityānanda-bhṛtya — paramānanda upādhyāya
śrī-jīva paṇḍita nityānanda-guṇa gāya


nityānanda-bhṛtya—sirviente de Nityānanda Prabhu; paramānanda upādhyāya—de nombre Paramānanda Upādhyāya; śrī-jīva paṇḍita—Śrī Jīva Paṇḍita; nityānanda—Śrī Nityānanda Prabhu; guṇa—cualidades; gāya—glorificó.


Paramānanda Upādhyāya fue un gran sirviente de Nityānanda Prabhu. Śrī Jīva Paṇḍita glorificó las cualidades de Śrī Nityānanda Prabhu.


SIGNIFICADO: Śrī Paramānanda Upādhyāya fue un devoto avanzado. Su nombre se menciona en el Caitanya-bhāgavata, donde también se menciona a Śrī Jīva Paṇḍita como segundo hijo de Ratnagarbha Ācārya y amigo de infancia de Hāḍāi Ojhā, el padre de Nityānanda Prabhu. En el Gaura-gaṇoddeśa-dīpikā (169) se dice que Śrī Jīva Paṇḍita fue anteriormente la gopī llamada Indirā.

« Previous Next »