No edit permissions for Japanese

Text 44

nityānanda-bhṛtya — paramānanda upādhyāya
śrī-jīva paṇḍita nityānanda-guṇa gāya

nityānanda-bhṛtya — servant of Nityānanda Prabhu; paramānanda upādhyāya — Paramānanda Upādhyāya; śrī-jīva paṇḍita — Śrī Jīva Paṇḍita; nityānanda — Lord Nityānanda Prabhu; guṇa — qualities; gāya — glorified.

Paramānanda Upādhyāya was Nityānanda Prabhu’s great servitor. Śrī Jīva Paṇḍita glorified the qualities of Śrī Nityānanda Prabhu.

Śrī Paramānanda Upādhyāya was an advanced devotee. His name is mentioned in the Caitanya-bhāgavata, where Śrī Jīva Paṇḍita is also mentioned as the second son of Ratnagarbha Ācārya and a childhood friend of Hāḍāi Ojhā, the father of Nityānanda Prabhu. In the Gaura-gaṇoddeśa-dīpikā (169) it is said that Śrī Jīva Paṇḍita was formerly the gopī named Indirā.

« Previous Next »