No edit permissions for Español

Text 56

śrī-yadunandanācārya — advaitera śākhā
tāṅra śākhā-upaśākhāra nāhi haya lekhā


śrī-yadunandana-ācārya—Śrī Yadunandana Ācārya; advaitera—de Advaita Ācārya; śākhā—rama; tāṅra—sus; śākhā—ramas; upaśākhāra—ramas secundarias; nāhi—no; haya—hay; lekhā—escritura.


La quinta rama de Advaita Ācārya fue Śrī Yadunandana Ācārya, que tuvo tantas ramas y ramas secundarias que es imposible hablar de ellas.


SIGNIFICADO: Yadunandana Ācārya fue el maestro espiritual iniciador oficial de Raghunātha dāsa Gosvāmī. Es decir, cuando Raghunātha dāsa Gosvāmī estaba casado, Yadunandana Ācārya le inició en su casa. Más tarde, Raghunātha dāsa Gosvāmī se refugió en Śrī Caitanya Mahāprabhu en Jagannātha Purī.

« Previous Next »