No edit permissions for Español

Text 19

sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ


sarva—todas; sat—auspiciosas; guṇa—cualidades; pūrṇām—lleno de; tām—ese; vande—ofrezco reverencias; phālguna—del mes de phālgunapūrṇimām—atardecer de Luna llena; yasyām—en el cual; śrī-kṛṣṇa-caitanyaḥ—Śrī Caitanya Mahāprabhu; avatīrṇaḥ—advino; kṛṣṇa—de Śrī Kṛṣṇa; nāmabhiḥ—con el canto de los santos nombres.


Ofrezco mis respetuosas reverencias al atardecer de Luna llena del mes de phālguna, momento auspicioso lleno de signos auspiciosos en que el Señor Śrī Caitanya Mahāprabhu advino con el canto del santo nombre, Hare Kṛṣṇa.

« Previous Next »