No edit permissions for Čeština

Text 19

sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ

sarva – všech; sat – příznivých; guṇa – vlastností; pūrṇām – plnému; tām – tomu; vande – se klaním; phālguna – mĕsíce Phālguna; pūrṇimām – večeru za úplňku; yasyām – ve kterém; śrī-kṛṣṇa-caitanyaḥ – Pán Śrī Caitanya Mahāprabhu; avatīrṇaḥ – zjevil se; kṛṣṇa – Pána Kṛṣṇy; nāmabhiḥ – se zpĕvem svatých jmen.

Uctivĕ se klaním večeru za úplňku v mĕsíci Phālguna, příznivému to okamžiku plnému příznivých znamení, bĕhem nĕhož se Pán Śrī Caitanya Mahāprabhu zjevil se zpíváním svatého jména, Hare Kṛṣṇa.

« Previous Next »