No edit permissions for Español

Text 290

rādhā dekhi’ kṛṣṇa tāṅre hāsya karite
sei catur-bhuja mūrti cāhena rākhite


rādhā—a Śrīmatī Rādhārāṇī; dekhi’—al ver; kṛṣṇa—Śrī Kṛṣṇa; tāṅre—a Ella; hāsya—broma; karite—para hacer; sei—ésa; catur-bhuja—de cuatro brazos; mūrti—forma; cāhena—quiso; rākhite—mantener.


Cuando Śrī Kṛṣṇa vio a Rādhārāṇī, quiso conservar la forma de cuatro brazos para hacerle una broma.

« Previous Next »