No edit permissions for Español

Text 292

rādhāra viśuddha-bhāvera acintya prabhāva
ye kṛṣṇere karāilā dvi-bhuja-svabhāva


rādhāra—de Śrīmatī Rādhārāṇī; viśuddha—purificado; bhāvera—del éxtasis; acintya—inconcebible; prabhāva—influencia; ye—la cual; kṛṣṇere—a Śrī Kṛṣṇa; karāilā—forzó; dvi-bhuja—de dos brazos; svabhāva—forma original.


La influencia del éxtasis puro de Rādhārāṇī es tan inconcebiblemente grande que forzó a Kṛṣṇa a volver a Su forma original de dos brazos.

« Previous Next »