No edit permissions for Español

Text 333

śrī-kṛṣṇa-caitanya, advaita, nityānanda
śrīvāsa-gadādharādi yata bhakta-vṛnda


śrī-kṛṣṇa-caitanya—el Señor Śrī Caitanya Mahāprabhu; advaita—Advaita Ācārya Prabhu; nityānanda—Nityānanda Prabhu; śrīvāsa—Śrīvāsa Ṭhākura; gadādhara-ādi—y otros como Gadādhara; yata—todos; bhakta-vṛnda—todos los devotos.


[Aquí el autor describe de nuevo al Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa y todos los devotos de Śrī Caitanya.

« Previous Next »