No edit permissions for Português

VERSO 333

śrī-kṛṣṇa-caitanya, advaita, nityānanda
śrīvāsa-gadādharādi yata bhakta-vṛnda

śrī-kṛṣṇa-caitanya — Senhor Śrī Caitanya Mahāprabhu; advaita — Advaita Ācārya Prabhu; nityānanda — Nityānanda Prabhu; śrīvāsa — Śrīvāsa Ṭhākura; gadādhara-ādi — e outros como Gadādhara; yata todos; bhakta-vṛnda — todos os devotos.

[Aqui o autor novamente descreve o Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa e todos os devotos do Senhor Caitanya.

« Previous Next »