No edit permissions for Español

Text 70

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

tayoḥ—de ellas; api—incluso; ubhayoḥ—de ambas (Candrāvalī y Rādhārāṇī); madhye—en el centro; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—en todo aspecto; adhikā—más grande; mahā-bhāva-svarūpa—la forma de mahābhāva; iyam—ésta; guṇaiḥ—con buenas cualidades; ativarīyasī—la mejor de todas.

«De estas dos gopīs [Rādhārāṇī y Candrāvalī], Śrīmatī Rādhārāṇī es superior en todo aspecto. Ella es la personificación del mahābhāva y, en buenas cualidades, sobrepasa a todos.»

SIGNIFICADO: Esta es una cita del Ujjvala-nīlamaṇi (Râdhâ-prakaraṇa 3) de Śrīla Rūpa Gosvāmī.

« Previous Next »