No edit permissions for Čeština

Text 70

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

tayoḥ – z nich; api – dokonce; ubhayoḥ – obou (Candrāvalī a Rādhārāṇī); madhye – mezi; rādhikā – Śrīmatī Rādhārāṇī; sarvathā – v každém ohledu; adhikā – lepší; mahā-bhāva-svarūpā – v podobĕ mahābhāvy; iyam – tato; guṇaiḥ – s dobrými vlastnostmi; ativarīyasī – nejlepší ze všech.

„Z tĕchto dvou gopī (Rādhārāṇī a Candrāvālī) Śrīmatī Rādhārāṇī vyniká ve všech ohledech. Je ztĕlesnĕním mahābhāvy a dobrými vlastnostmi všechny překonává.“

Toto je citát z Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3) od Śrīly Rūpy Gosvāmīho.

« Previous Next »