No edit permissions for Español

Text 37

bhāgavate yata bhakti-siddhāntera sāra
likhiyāchena iṅhā jāni’ kariyā uddhāra

bhāgavate—en el Śrīmad-Bhāgavatam; yata—toda; bhakti-siddhāntera—la comprensión del servicio devocional; sāra—esencia; likhiyāchena—ha escrito; iṅhā—esto; jāni’—yo sé; kariyā—haciendo; uddhāra—cita.

En el Śrī Caitanya-maṅgala [más tarde conocido como el Śrī Caitanya-bhāgavata], Śrīla Vṛndāvana dāsa Ṭhākura ha dado la conclusión y esencia del servicio devocional citando las afirmaciones autorizadas del Śrīmad-Bhāgavatam.

« Previous Next »