No edit permissions for Čeština

Text 37

bhāgavate yata bhakti-siddhāntera sāra
likhiyāchena iṅhā jāni’ kariyā uddhāra

bhāgavate – ve Śrīmad-Bhāgavatamu; yata – veškerá; bhakti-siddhāntera – v chápání oddané služby; sāra – podstata; likhiyāchena – sepsal; iṅhā – to; jāni' – vím; kariyā – činící; uddhāra – citování.

Ve Śrī Caitanya-maṅgale (pozdĕji známé jako Śrī Caitanya-bhāgavata) předložil Śrī Vṛndāvana dāsa Ṭhākura závĕr a podstatu oddané služby tak, že citoval autoritativní výroky Śrīmad-Bhāgavatamu.

« Previous Next »