No edit permissions for Español

Text 102

tabe mahāprabhu duṅhe kari’ āliṅgana
madhyāhna karite samudre karilā gamana

tabe—entonces; mahāprabhu—Śrī Caitanya Mahāprabhu; duṅhe—a los dos, Rūpa Gosvāmī y Haridāsa Ṭhākura; karitras hacer; āliṅgana—abrazar; madhya-ahna karite—para cumplir con Sus deberes del mediodía; samudre—a la orilla del mar; karilā gamana—fue.

Entonces, Śrī Caitanya Mahāprabhu abrazó a Haridāsa y a Rūpa Gosvāmī y Se fue a la orilla del mar a cumplir con Sus deberes del mediodía.

« Previous Next »