No edit permissions for Español

Texts 103-104

āra dina mahāprabhu dekhi’ jagannātha
sārvabhauma-rāmānanda-svarūpādi-sātha

sabe mili’ cali āilā śrī-rūpe milite
pathe tāṅra guṇa sabāre lāgilā kahite

āra dina—al día siguiente; mahāprabhu—Śrī Caitanya Mahāprabhu; dekhitras ver; jagannātha—al Señor Jagannātha en el templo; sārvabhauma—Sārvabhauma Bhaṭṭācārya; rāmānanda—Rāmānanda Rāya; svarūpa-ādi—Svarūpa Dāmodara Gosvāmī; sātha—junto con; sabe milireuniéndose todos; cali āilā—fueron allí; śrī-rūpe milite—a ver a Śrīla Rūpa Gosvāmī; pathe—en el camino; tāṅra—de Rūpa Gosvāmī; guṇa—todas las buenas cualidades; sabāre—a todos los devotos íntimos; lāgilā kahite—comenzó a hablar.

Al día siguiente, tras visitar el templo de Jagannātha como de costumbre, Śrī Caitanya Mahāprabhu Se reunió con Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya y Svarūpa Dāmodara. Todos juntos fueron a ver a Śrīla Rūpa Gosvāmī, y en el camino el Señor pronunció grandes alabanzas de sus cualidades.

« Previous Next »