No edit permissions for Español

Text 220

eta bali’ prabhu tāṅre kailā āliṅgana
rūpa gosāñi śire dhare prabhura caraṇa


eta balitras decir esto; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a Rūpa Gosvāmī; kailā āliṅgana—abrazó; rūpa gosāñi—Śrīla Rūpa Gosvāmī; śire—en la cabeza; dhare—toma; prabhura caraṇa—los pies de loto de Śrī Caitanya Mahāprabhu.


Tras decir esto, Śrī Caitanya Mahāprabhu abrazó a Rūpa Gosvāmī, quien entonces puso los pies de loto del Señor sobre su cabeza.

« Previous Next »