No edit permissions for Español

Text 221

prabhura bhakta-gaṇa-pāśe vidāya la-ilā
punarapi gauḍa-pathe vṛndāvane āilā


prabhura—de Śrī Caitanya Mahāprabhu; bhakta-gaṇa-pāśe—de los devotos; vidāya la-ilā—se despidió; punarapi—de nuevo; gauḍa-pathe—por el camino que pasa por Bengala; vṛndāvane—a Vṛndāvana; āilā—regresó.


Śrīla Rūpa Gosvāmī se despidió de todos los devotos de Śrī Caitanya Mahāprabhu y regresó a Vṛndāvana por el camino de Bengala.

« Previous Next »