No edit permissions for Español

Text 67

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati


kṛṣṇaḥSeñor Kṛṣṇa; anyaḥ—otro (el Señor Vāsudeva); yadu-sambhūtaḥ—nacido en la dinastía Yadu; yaḥ—quien; pūrṇaḥ—la Suprema Personalidad de Dios en plenitud, Kṛṣṇa; saḥ—Él; asti—es; ataḥ—que Él (Vāsudeva); paraḥ—diferente; vṛndāvanam—el lugar de Vṛndāvana; parityajya—abandonando; saḥ—Él; kvacit—en ningún momento; na eva gacchati—no Se va.

«“El Kṛṣṇa que recibe el nombre de Yadu-kumāra es Vāsudeva Kṛṣṇa. Él es diferente del Kṛṣṇa hijo de Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifiesta Sus pasatiempos en las ciudades de Mathurā y Dvārakā, pero Kṛṣṇa, el hijo de Nanda Mahārāja, nunca Se va de Vṛndāvana ni por un instante.”»


SIGNIFICADO: Este verso está incluido en el Laghu-bhāgavatāmṛta (1.5.461), de Śrīla Rūpa Gosvāmī.

« Previous Next »