No edit permissions for Español

Text 93

cāturmāsya rahi’ gauḍe vaiṣṇava calilā
rūpa-gosāñi mahāprabhura caraṇe rahilā

cāturmāsya rahitras quedarse los cuatro meses de cāturmāsyagauḍe—a Bengala; vaiṣṇava—todos los devotos; calilā—regresaron; rūpa-gosāñi—Śrīla Rūpa Gosvāmī; mahāprabhura—de Śrī Caitanya Mahāprabhu; caraṇe—bajo el refugio de Sus pies de loto; rahilā—permaneció.


Pasados los cuatro meses de cāturmāsya [śrāvaṇa, bhādra, āśvina y kārtikka], todos los vaiṣṇavas de Bengala regresaron a sus hogares, pero Śrīla Rūpa Gosvāmī se quedó en Jagannātha Purī bajo el refugio de los pies de loto de Śrī Caitanya Mahāprabhu.

« Previous Next »