No edit permissions for Español

Text 94

eka-dina rūpa karena nāṭaka likhana
ācambite mahāprabhura haila āgamana

eka-dina—un día; rūpa—Rūpa Gosvāmī; karena—hace; nāṭaka—obra teatral; likhana—escribir; ācambite—de improviso; mahāprabhura—de Śrī Caitanya Mahāprabhu; haila—hubo; āgamana—la llegada.


Un día, mientras Rūpa Gosvāmī escribía su libro, Śrī Caitanya Mahāprabhu llegó de improviso.

« Previous Next »