No edit permissions for Español

Text 153

gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma
iṅhā sabāra āche bhikṣāra divasa-niyama

gadādhara-paṇḍita—Paṇḍita Gadādhara; bhaṭṭācārya sārvabhauma—Sārvabhauma Bhaṭṭācārya; iṅhā sabāra—de todas esas personas; āche—hay; bhikṣāra—para aceptar invitaciones; divasa-niyama—una fecha fija cada mes.

Gadādhara Paṇḍita y Sārvabhauma Bhaṭṭācārya tenían cada mes fechas fijas en que Śrī Caitanya Mahāprabhu aceptaba sus invitaciones.

« Previous Next »