No edit permissions for Español

Text 86

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā

āpane—personalmente; kāśī-miśra—Kāśī Miśra; āilā—fue; prasāda lañā—llevando prasādam; prabhure—a Śrī Caitanya Mahāprabhu; bhikṣā karāilā—entregó prasādam para comer; āgraha kariyā—con gran cuidado.

Por esa razón, Kāśī Miśra se presentó allí y sirvió prasādam a Śrī Caitanya Mahāprabhu personalmente; de ese modo, con gran cuidado, Le dio de comer.

« Previous Next »