No edit permissions for Español

Text 87

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā

purī-bhāratīra saṅge—con Paramānanda Purī y Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honró el prasādam; sakala vaiṣṇava—todos los vaiṣṇavas; tabe—entonces; bhojana karilā—empezaron a comer.

Con Paramānanda Purī y Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu Se sentó y tomó el prasādam. Cuando Él empezó a comer, lo hicieron también todos los vaiṣṇavas.

« Previous Next »