No edit permissions for Español

Text 147

tomāre prabhura ‘śeṣa’ rākhimu dhariyā
prabhu nidrā gele, tumi khāiha āsiyā”

tomāre—para ti; prabhura—de Śrī Caitanya Mahāprabhu; śeṣa—remanentes de comida; rākhimu—yo guardaré; dhariyā—tomando; prabhu nidrā gele—cuando Śrī Caitanya Mahāprabhu esté dormido; tumi—tú; khāiha āsiyā—ven y come.

«Te guardaré remanentes de la comida del Señor. Cuando Se haya dormido, ven y toma tu parte.»

« Previous Next »