No edit permissions for Español

Text 148

rāmāi, nandāi āra govinda, raghunātha
sabāre bāṅṭiyā dilā prabhura vyañjana-bhāta

rāmāi—Rāmāi Paṇḍita; nandāi—Nandāi; āra—y; govinda—Govinda; raghunātha—Raghunātha Bhaṭṭa; sabāre—para todos ellos; bāṅṭiyā dilā—repartió; prabhura—de Śrī Caitanya Mahāprabhu; vyañjana-bhāta—verduras y arroz.

Jagadānanda Paṇḍita sirvió entonces los remanentes de la comida del Señor a Rāmāi, Nandāi, Govinda y Raghunātha Bhaṭṭa.

« Previous Next »