No edit permissions for Español
Text 108
parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa
parama santoṣe—con gran satisfacción; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—come; prabhura—de Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra—el plato de remanentes; bhaṭṭera—de Raghunātha Bhaṭṭa; bhakṣaṇa—los comestibles.
Śrī Caitanya Mahāprabhu aceptaba con gran satisfacción toda la comida que preparaba. Una vez satisfecho el Señor, Raghunātha Bhaṭṭa comía Sus remanentes.