No edit permissions for Español

Text 109

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

rāmadāsa—el devoto Rāmadāsa Viśvāsa; yadi—cuando; prathama—por primera vez; prabhure mililā—fue a ver a Śrī Caitanya Mahāprabhu; mahāprabhu—Śrī Caitanya Mahāprabhu; adhika—mucha; tāṅre—a él; kṛpā—misericordia; nā karilā—no mostró.

Cuando Rāmadāsa Viśvāsa fue a ver a Śrī Caitanya Mahāprabhu, el Señor no le dio ninguna muestra especial de misericordia, aunque era su primer encuentro.

« Previous Next »