No edit permissions for Čeština

Text 108

parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa

parama santoṣe – s velkým uspokojením; prabhu – Śrī Caitanya Mahāprabhu; karena bhojana – jí; prabhura – Śrī Caitanyi Mahāprabhua; avaśiṣṭa-pātra – list se zbytky; bhaṭṭera – Raghunātha Bhaṭṭy; bhakṣaṇa – potrava.

Veškeré jídlo, které připravil, přijímal Śrī Caitanya Mahāprabhu s velkým uspokojením. Poté, co se Pán nasytil, Raghunātha Bhaṭṭa snĕdl zbytky.

« Previous Next »